Declension table of mantrarahasyaprakāśikā

Deva

FeminineSingularDualPlural
Nominativemantrarahasyaprakāśikā mantrarahasyaprakāśike mantrarahasyaprakāśikāḥ
Vocativemantrarahasyaprakāśike mantrarahasyaprakāśike mantrarahasyaprakāśikāḥ
Accusativemantrarahasyaprakāśikām mantrarahasyaprakāśike mantrarahasyaprakāśikāḥ
Instrumentalmantrarahasyaprakāśikayā mantrarahasyaprakāśikābhyām mantrarahasyaprakāśikābhiḥ
Dativemantrarahasyaprakāśikāyai mantrarahasyaprakāśikābhyām mantrarahasyaprakāśikābhyaḥ
Ablativemantrarahasyaprakāśikāyāḥ mantrarahasyaprakāśikābhyām mantrarahasyaprakāśikābhyaḥ
Genitivemantrarahasyaprakāśikāyāḥ mantrarahasyaprakāśikayoḥ mantrarahasyaprakāśikānām
Locativemantrarahasyaprakāśikāyām mantrarahasyaprakāśikayoḥ mantrarahasyaprakāśikāsu

Adverb -mantrarahasyaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria