Declension table of ?mantrarāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativemantrarāmāyaṇam mantrarāmāyaṇe mantrarāmāyaṇāni
Vocativemantrarāmāyaṇa mantrarāmāyaṇe mantrarāmāyaṇāni
Accusativemantrarāmāyaṇam mantrarāmāyaṇe mantrarāmāyaṇāni
Instrumentalmantrarāmāyaṇena mantrarāmāyaṇābhyām mantrarāmāyaṇaiḥ
Dativemantrarāmāyaṇāya mantrarāmāyaṇābhyām mantrarāmāyaṇebhyaḥ
Ablativemantrarāmāyaṇāt mantrarāmāyaṇābhyām mantrarāmāyaṇebhyaḥ
Genitivemantrarāmāyaṇasya mantrarāmāyaṇayoḥ mantrarāmāyaṇānām
Locativemantrarāmāyaṇe mantrarāmāyaṇayoḥ mantrarāmāyaṇeṣu

Compound mantrarāmāyaṇa -

Adverb -mantrarāmāyaṇam -mantrarāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria