Declension table of ?mantrapūta

Deva

MasculineSingularDualPlural
Nominativemantrapūtaḥ mantrapūtau mantrapūtāḥ
Vocativemantrapūta mantrapūtau mantrapūtāḥ
Accusativemantrapūtam mantrapūtau mantrapūtān
Instrumentalmantrapūtena mantrapūtābhyām mantrapūtaiḥ mantrapūtebhiḥ
Dativemantrapūtāya mantrapūtābhyām mantrapūtebhyaḥ
Ablativemantrapūtāt mantrapūtābhyām mantrapūtebhyaḥ
Genitivemantrapūtasya mantrapūtayoḥ mantrapūtānām
Locativemantrapūte mantrapūtayoḥ mantrapūteṣu

Compound mantrapūta -

Adverb -mantrapūtam -mantrapūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria