Declension table of ?mantrapārāyaṇa

Deva

NeuterSingularDualPlural
Nominativemantrapārāyaṇam mantrapārāyaṇe mantrapārāyaṇāni
Vocativemantrapārāyaṇa mantrapārāyaṇe mantrapārāyaṇāni
Accusativemantrapārāyaṇam mantrapārāyaṇe mantrapārāyaṇāni
Instrumentalmantrapārāyaṇena mantrapārāyaṇābhyām mantrapārāyaṇaiḥ
Dativemantrapārāyaṇāya mantrapārāyaṇābhyām mantrapārāyaṇebhyaḥ
Ablativemantrapārāyaṇāt mantrapārāyaṇābhyām mantrapārāyaṇebhyaḥ
Genitivemantrapārāyaṇasya mantrapārāyaṇayoḥ mantrapārāyaṇānām
Locativemantrapārāyaṇe mantrapārāyaṇayoḥ mantrapārāyaṇeṣu

Compound mantrapārāyaṇa -

Adverb -mantrapārāyaṇam -mantrapārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria