Declension table of ?mantrapāda

Deva

MasculineSingularDualPlural
Nominativemantrapādaḥ mantrapādau mantrapādāḥ
Vocativemantrapāda mantrapādau mantrapādāḥ
Accusativemantrapādam mantrapādau mantrapādān
Instrumentalmantrapādena mantrapādābhyām mantrapādaiḥ mantrapādebhiḥ
Dativemantrapādāya mantrapādābhyām mantrapādebhyaḥ
Ablativemantrapādāt mantrapādābhyām mantrapādebhyaḥ
Genitivemantrapādasya mantrapādayoḥ mantrapādānām
Locativemantrapāde mantrapādayoḥ mantrapādeṣu

Compound mantrapāda -

Adverb -mantrapādam -mantrapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria