Declension table of mantrapāṭha

Deva

MasculineSingularDualPlural
Nominativemantrapāṭhaḥ mantrapāṭhau mantrapāṭhāḥ
Vocativemantrapāṭha mantrapāṭhau mantrapāṭhāḥ
Accusativemantrapāṭham mantrapāṭhau mantrapāṭhān
Instrumentalmantrapāṭhena mantrapāṭhābhyām mantrapāṭhaiḥ mantrapāṭhebhiḥ
Dativemantrapāṭhāya mantrapāṭhābhyām mantrapāṭhebhyaḥ
Ablativemantrapāṭhāt mantrapāṭhābhyām mantrapāṭhebhyaḥ
Genitivemantrapāṭhasya mantrapāṭhayoḥ mantrapāṭhānām
Locativemantrapāṭhe mantrapāṭhayoḥ mantrapāṭheṣu

Compound mantrapāṭha -

Adverb -mantrapāṭham -mantrapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria