Declension table of ?mantranirṇaya

Deva

MasculineSingularDualPlural
Nominativemantranirṇayaḥ mantranirṇayau mantranirṇayāḥ
Vocativemantranirṇaya mantranirṇayau mantranirṇayāḥ
Accusativemantranirṇayam mantranirṇayau mantranirṇayān
Instrumentalmantranirṇayena mantranirṇayābhyām mantranirṇayaiḥ mantranirṇayebhiḥ
Dativemantranirṇayāya mantranirṇayābhyām mantranirṇayebhyaḥ
Ablativemantranirṇayāt mantranirṇayābhyām mantranirṇayebhyaḥ
Genitivemantranirṇayasya mantranirṇayayoḥ mantranirṇayānām
Locativemantranirṇaye mantranirṇayayoḥ mantranirṇayeṣu

Compound mantranirṇaya -

Adverb -mantranirṇayam -mantranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria