Declension table of ?mantramūla

Deva

NeuterSingularDualPlural
Nominativemantramūlam mantramūle mantramūlāni
Vocativemantramūla mantramūle mantramūlāni
Accusativemantramūlam mantramūle mantramūlāni
Instrumentalmantramūlena mantramūlābhyām mantramūlaiḥ
Dativemantramūlāya mantramūlābhyām mantramūlebhyaḥ
Ablativemantramūlāt mantramūlābhyām mantramūlebhyaḥ
Genitivemantramūlasya mantramūlayoḥ mantramūlānām
Locativemantramūle mantramūlayoḥ mantramūleṣu

Compound mantramūla -

Adverb -mantramūlam -mantramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria