Declension table of ?mantramayūkha

Deva

MasculineSingularDualPlural
Nominativemantramayūkhaḥ mantramayūkhau mantramayūkhāḥ
Vocativemantramayūkha mantramayūkhau mantramayūkhāḥ
Accusativemantramayūkham mantramayūkhau mantramayūkhān
Instrumentalmantramayūkheṇa mantramayūkhābhyām mantramayūkhaiḥ mantramayūkhebhiḥ
Dativemantramayūkhāya mantramayūkhābhyām mantramayūkhebhyaḥ
Ablativemantramayūkhāt mantramayūkhābhyām mantramayūkhebhyaḥ
Genitivemantramayūkhasya mantramayūkhayoḥ mantramayūkhāṇām
Locativemantramayūkhe mantramayūkhayoḥ mantramayūkheṣu

Compound mantramayūkha -

Adverb -mantramayūkham -mantramayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria