Declension table of ?mantrakṛta

Deva

MasculineSingularDualPlural
Nominativemantrakṛtaḥ mantrakṛtau mantrakṛtāḥ
Vocativemantrakṛta mantrakṛtau mantrakṛtāḥ
Accusativemantrakṛtam mantrakṛtau mantrakṛtān
Instrumentalmantrakṛtena mantrakṛtābhyām mantrakṛtaiḥ mantrakṛtebhiḥ
Dativemantrakṛtāya mantrakṛtābhyām mantrakṛtebhyaḥ
Ablativemantrakṛtāt mantrakṛtābhyām mantrakṛtebhyaḥ
Genitivemantrakṛtasya mantrakṛtayoḥ mantrakṛtānām
Locativemantrakṛte mantrakṛtayoḥ mantrakṛteṣu

Compound mantrakṛta -

Adverb -mantrakṛtam -mantrakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria