Declension table of ?mantrajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativemantrajyeṣṭham mantrajyeṣṭhe mantrajyeṣṭhāni
Vocativemantrajyeṣṭha mantrajyeṣṭhe mantrajyeṣṭhāni
Accusativemantrajyeṣṭham mantrajyeṣṭhe mantrajyeṣṭhāni
Instrumentalmantrajyeṣṭhena mantrajyeṣṭhābhyām mantrajyeṣṭhaiḥ
Dativemantrajyeṣṭhāya mantrajyeṣṭhābhyām mantrajyeṣṭhebhyaḥ
Ablativemantrajyeṣṭhāt mantrajyeṣṭhābhyām mantrajyeṣṭhebhyaḥ
Genitivemantrajyeṣṭhasya mantrajyeṣṭhayoḥ mantrajyeṣṭhānām
Locativemantrajyeṣṭhe mantrajyeṣṭhayoḥ mantrajyeṣṭheṣu

Compound mantrajyeṣṭha -

Adverb -mantrajyeṣṭham -mantrajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria