Declension table of ?mantrajihva

Deva

MasculineSingularDualPlural
Nominativemantrajihvaḥ mantrajihvau mantrajihvāḥ
Vocativemantrajihva mantrajihvau mantrajihvāḥ
Accusativemantrajihvam mantrajihvau mantrajihvān
Instrumentalmantrajihvena mantrajihvābhyām mantrajihvaiḥ mantrajihvebhiḥ
Dativemantrajihvāya mantrajihvābhyām mantrajihvebhyaḥ
Ablativemantrajihvāt mantrajihvābhyām mantrajihvebhyaḥ
Genitivemantrajihvasya mantrajihvayoḥ mantrajihvānām
Locativemantrajihve mantrajihvayoḥ mantrajihveṣu

Compound mantrajihva -

Adverb -mantrajihvam -mantrajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria