Declension table of ?mantrajāgara

Deva

MasculineSingularDualPlural
Nominativemantrajāgaraḥ mantrajāgarau mantrajāgarāḥ
Vocativemantrajāgara mantrajāgarau mantrajāgarāḥ
Accusativemantrajāgaram mantrajāgarau mantrajāgarān
Instrumentalmantrajāgareṇa mantrajāgarābhyām mantrajāgaraiḥ mantrajāgarebhiḥ
Dativemantrajāgarāya mantrajāgarābhyām mantrajāgarebhyaḥ
Ablativemantrajāgarāt mantrajāgarābhyām mantrajāgarebhyaḥ
Genitivemantrajāgarasya mantrajāgarayoḥ mantrajāgarāṇām
Locativemantrajāgare mantrajāgarayoḥ mantrajāgareṣu

Compound mantrajāgara -

Adverb -mantrajāgaram -mantrajāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria