Declension table of ?mantrahīna

Deva

MasculineSingularDualPlural
Nominativemantrahīnaḥ mantrahīnau mantrahīnāḥ
Vocativemantrahīna mantrahīnau mantrahīnāḥ
Accusativemantrahīnam mantrahīnau mantrahīnān
Instrumentalmantrahīnena mantrahīnābhyām mantrahīnaiḥ mantrahīnebhiḥ
Dativemantrahīnāya mantrahīnābhyām mantrahīnebhyaḥ
Ablativemantrahīnāt mantrahīnābhyām mantrahīnebhyaḥ
Genitivemantrahīnasya mantrahīnayoḥ mantrahīnānām
Locativemantrahīne mantrahīnayoḥ mantrahīneṣu

Compound mantrahīna -

Adverb -mantrahīnam -mantrahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria