Declension table of ?mantragupti

Deva

FeminineSingularDualPlural
Nominativemantraguptiḥ mantraguptī mantraguptayaḥ
Vocativemantragupte mantraguptī mantraguptayaḥ
Accusativemantraguptim mantraguptī mantraguptīḥ
Instrumentalmantraguptyā mantraguptibhyām mantraguptibhiḥ
Dativemantraguptyai mantraguptaye mantraguptibhyām mantraguptibhyaḥ
Ablativemantraguptyāḥ mantragupteḥ mantraguptibhyām mantraguptibhyaḥ
Genitivemantraguptyāḥ mantragupteḥ mantraguptyoḥ mantraguptīnām
Locativemantraguptyām mantraguptau mantraguptyoḥ mantraguptiṣu

Compound mantragupti -

Adverb -mantragupti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria