Declension table of mantragupta

Deva

MasculineSingularDualPlural
Nominativemantraguptaḥ mantraguptau mantraguptāḥ
Vocativemantragupta mantraguptau mantraguptāḥ
Accusativemantraguptam mantraguptau mantraguptān
Instrumentalmantraguptena mantraguptābhyām mantraguptaiḥ mantraguptebhiḥ
Dativemantraguptāya mantraguptābhyām mantraguptebhyaḥ
Ablativemantraguptāt mantraguptābhyām mantraguptebhyaḥ
Genitivemantraguptasya mantraguptayoḥ mantraguptānām
Locativemantragupte mantraguptayoḥ mantragupteṣu

Compound mantragupta -

Adverb -mantraguptam -mantraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria