Declension table of ?mantradhārin

Deva

MasculineSingularDualPlural
Nominativemantradhārī mantradhāriṇau mantradhāriṇaḥ
Vocativemantradhārin mantradhāriṇau mantradhāriṇaḥ
Accusativemantradhāriṇam mantradhāriṇau mantradhāriṇaḥ
Instrumentalmantradhāriṇā mantradhāribhyām mantradhāribhiḥ
Dativemantradhāriṇe mantradhāribhyām mantradhāribhyaḥ
Ablativemantradhāriṇaḥ mantradhāribhyām mantradhāribhyaḥ
Genitivemantradhāriṇaḥ mantradhāriṇoḥ mantradhāriṇām
Locativemantradhāriṇi mantradhāriṇoḥ mantradhāriṣu

Compound mantradhāri -

Adverb -mantradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria