Declension table of ?mantradevatā

Deva

FeminineSingularDualPlural
Nominativemantradevatā mantradevate mantradevatāḥ
Vocativemantradevate mantradevate mantradevatāḥ
Accusativemantradevatām mantradevate mantradevatāḥ
Instrumentalmantradevatayā mantradevatābhyām mantradevatābhiḥ
Dativemantradevatāyai mantradevatābhyām mantradevatābhyaḥ
Ablativemantradevatāyāḥ mantradevatābhyām mantradevatābhyaḥ
Genitivemantradevatāyāḥ mantradevatayoḥ mantradevatānām
Locativemantradevatāyām mantradevatayoḥ mantradevatāsu

Adverb -mantradevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria