Declension table of ?mantradātṛ

Deva

MasculineSingularDualPlural
Nominativemantradātā mantradātārau mantradātāraḥ
Vocativemantradātaḥ mantradātārau mantradātāraḥ
Accusativemantradātāram mantradātārau mantradātṝn
Instrumentalmantradātrā mantradātṛbhyām mantradātṛbhiḥ
Dativemantradātre mantradātṛbhyām mantradātṛbhyaḥ
Ablativemantradātuḥ mantradātṛbhyām mantradātṛbhyaḥ
Genitivemantradātuḥ mantradātroḥ mantradātṝṇām
Locativemantradātari mantradātroḥ mantradātṛṣu

Compound mantradātṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria