Declension table of ?mantracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativemantracūḍāmaṇiḥ mantracūḍāmaṇī mantracūḍāmaṇayaḥ
Vocativemantracūḍāmaṇe mantracūḍāmaṇī mantracūḍāmaṇayaḥ
Accusativemantracūḍāmaṇim mantracūḍāmaṇī mantracūḍāmaṇīn
Instrumentalmantracūḍāmaṇinā mantracūḍāmaṇibhyām mantracūḍāmaṇibhiḥ
Dativemantracūḍāmaṇaye mantracūḍāmaṇibhyām mantracūḍāmaṇibhyaḥ
Ablativemantracūḍāmaṇeḥ mantracūḍāmaṇibhyām mantracūḍāmaṇibhyaḥ
Genitivemantracūḍāmaṇeḥ mantracūḍāmaṇyoḥ mantracūḍāmaṇīnām
Locativemantracūḍāmaṇau mantracūḍāmaṇyoḥ mantracūḍāmaṇiṣu

Compound mantracūḍāmaṇi -

Adverb -mantracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria