Declension table of ?mantrabrāhmaṇavid

Deva

MasculineSingularDualPlural
Nominativemantrabrāhmaṇavit mantrabrāhmaṇavidau mantrabrāhmaṇavidaḥ
Vocativemantrabrāhmaṇavit mantrabrāhmaṇavidau mantrabrāhmaṇavidaḥ
Accusativemantrabrāhmaṇavidam mantrabrāhmaṇavidau mantrabrāhmaṇavidaḥ
Instrumentalmantrabrāhmaṇavidā mantrabrāhmaṇavidbhyām mantrabrāhmaṇavidbhiḥ
Dativemantrabrāhmaṇavide mantrabrāhmaṇavidbhyām mantrabrāhmaṇavidbhyaḥ
Ablativemantrabrāhmaṇavidaḥ mantrabrāhmaṇavidbhyām mantrabrāhmaṇavidbhyaḥ
Genitivemantrabrāhmaṇavidaḥ mantrabrāhmaṇavidoḥ mantrabrāhmaṇavidām
Locativemantrabrāhmaṇavidi mantrabrāhmaṇavidoḥ mantrabrāhmaṇavitsu

Compound mantrabrāhmaṇavit -

Adverb -mantrabrāhmaṇavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria