Declension table of ?mantrabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativemantrabhūṣaṇam mantrabhūṣaṇe mantrabhūṣaṇāni
Vocativemantrabhūṣaṇa mantrabhūṣaṇe mantrabhūṣaṇāni
Accusativemantrabhūṣaṇam mantrabhūṣaṇe mantrabhūṣaṇāni
Instrumentalmantrabhūṣaṇena mantrabhūṣaṇābhyām mantrabhūṣaṇaiḥ
Dativemantrabhūṣaṇāya mantrabhūṣaṇābhyām mantrabhūṣaṇebhyaḥ
Ablativemantrabhūṣaṇāt mantrabhūṣaṇābhyām mantrabhūṣaṇebhyaḥ
Genitivemantrabhūṣaṇasya mantrabhūṣaṇayoḥ mantrabhūṣaṇānām
Locativemantrabhūṣaṇe mantrabhūṣaṇayoḥ mantrabhūṣaṇeṣu

Compound mantrabhūṣaṇa -

Adverb -mantrabhūṣaṇam -mantrabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria