Declension table of ?mantrabhāgavata

Deva

NeuterSingularDualPlural
Nominativemantrabhāgavatam mantrabhāgavate mantrabhāgavatāni
Vocativemantrabhāgavata mantrabhāgavate mantrabhāgavatāni
Accusativemantrabhāgavatam mantrabhāgavate mantrabhāgavatāni
Instrumentalmantrabhāgavatena mantrabhāgavatābhyām mantrabhāgavataiḥ
Dativemantrabhāgavatāya mantrabhāgavatābhyām mantrabhāgavatebhyaḥ
Ablativemantrabhāgavatāt mantrabhāgavatābhyām mantrabhāgavatebhyaḥ
Genitivemantrabhāgavatasya mantrabhāgavatayoḥ mantrabhāgavatānām
Locativemantrabhāgavate mantrabhāgavatayoḥ mantrabhāgavateṣu

Compound mantrabhāgavata -

Adverb -mantrabhāgavatam -mantrabhāgavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria