Declension table of ?mantrārādhana

Deva

NeuterSingularDualPlural
Nominativemantrārādhanam mantrārādhane mantrārādhanāni
Vocativemantrārādhana mantrārādhane mantrārādhanāni
Accusativemantrārādhanam mantrārādhane mantrārādhanāni
Instrumentalmantrārādhanena mantrārādhanābhyām mantrārādhanaiḥ
Dativemantrārādhanāya mantrārādhanābhyām mantrārādhanebhyaḥ
Ablativemantrārādhanāt mantrārādhanābhyām mantrārādhanebhyaḥ
Genitivemantrārādhanasya mantrārādhanayoḥ mantrārādhanānām
Locativemantrārādhane mantrārādhanayoḥ mantrārādhaneṣu

Compound mantrārādhana -

Adverb -mantrārādhanam -mantrārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria