Declension table of ?mantrānukramaṇikā

Deva

FeminineSingularDualPlural
Nominativemantrānukramaṇikā mantrānukramaṇike mantrānukramaṇikāḥ
Vocativemantrānukramaṇike mantrānukramaṇike mantrānukramaṇikāḥ
Accusativemantrānukramaṇikām mantrānukramaṇike mantrānukramaṇikāḥ
Instrumentalmantrānukramaṇikayā mantrānukramaṇikābhyām mantrānukramaṇikābhiḥ
Dativemantrānukramaṇikāyai mantrānukramaṇikābhyām mantrānukramaṇikābhyaḥ
Ablativemantrānukramaṇikāyāḥ mantrānukramaṇikābhyām mantrānukramaṇikābhyaḥ
Genitivemantrānukramaṇikāyāḥ mantrānukramaṇikayoḥ mantrānukramaṇikānām
Locativemantrānukramaṇikāyām mantrānukramaṇikayoḥ mantrānukramaṇikāsu

Adverb -mantrānukramaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria