Declension table of ?mantrānuṣṭhānāṅgatarpaṇa

Deva

NeuterSingularDualPlural
Nominativemantrānuṣṭhānāṅgatarpaṇam mantrānuṣṭhānāṅgatarpaṇe mantrānuṣṭhānāṅgatarpaṇāni
Vocativemantrānuṣṭhānāṅgatarpaṇa mantrānuṣṭhānāṅgatarpaṇe mantrānuṣṭhānāṅgatarpaṇāni
Accusativemantrānuṣṭhānāṅgatarpaṇam mantrānuṣṭhānāṅgatarpaṇe mantrānuṣṭhānāṅgatarpaṇāni
Instrumentalmantrānuṣṭhānāṅgatarpaṇena mantrānuṣṭhānāṅgatarpaṇābhyām mantrānuṣṭhānāṅgatarpaṇaiḥ
Dativemantrānuṣṭhānāṅgatarpaṇāya mantrānuṣṭhānāṅgatarpaṇābhyām mantrānuṣṭhānāṅgatarpaṇebhyaḥ
Ablativemantrānuṣṭhānāṅgatarpaṇāt mantrānuṣṭhānāṅgatarpaṇābhyām mantrānuṣṭhānāṅgatarpaṇebhyaḥ
Genitivemantrānuṣṭhānāṅgatarpaṇasya mantrānuṣṭhānāṅgatarpaṇayoḥ mantrānuṣṭhānāṅgatarpaṇānām
Locativemantrānuṣṭhānāṅgatarpaṇe mantrānuṣṭhānāṅgatarpaṇayoḥ mantrānuṣṭhānāṅgatarpaṇeṣu

Compound mantrānuṣṭhānāṅgatarpaṇa -

Adverb -mantrānuṣṭhānāṅgatarpaṇam -mantrānuṣṭhānāṅgatarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria