Declension table of ?mantrānuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativemantrānuṣṭhānam mantrānuṣṭhāne mantrānuṣṭhānāni
Vocativemantrānuṣṭhāna mantrānuṣṭhāne mantrānuṣṭhānāni
Accusativemantrānuṣṭhānam mantrānuṣṭhāne mantrānuṣṭhānāni
Instrumentalmantrānuṣṭhānena mantrānuṣṭhānābhyām mantrānuṣṭhānaiḥ
Dativemantrānuṣṭhānāya mantrānuṣṭhānābhyām mantrānuṣṭhānebhyaḥ
Ablativemantrānuṣṭhānāt mantrānuṣṭhānābhyām mantrānuṣṭhānebhyaḥ
Genitivemantrānuṣṭhānasya mantrānuṣṭhānayoḥ mantrānuṣṭhānānām
Locativemantrānuṣṭhāne mantrānuṣṭhānayoḥ mantrānuṣṭhāneṣu

Compound mantrānuṣṭhāna -

Adverb -mantrānuṣṭhānam -mantrānuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria