Declension table of ?mantrānta

Deva

MasculineSingularDualPlural
Nominativemantrāntaḥ mantrāntau mantrāntāḥ
Vocativemantrānta mantrāntau mantrāntāḥ
Accusativemantrāntam mantrāntau mantrāntān
Instrumentalmantrāntena mantrāntābhyām mantrāntaiḥ mantrāntebhiḥ
Dativemantrāntāya mantrāntābhyām mantrāntebhyaḥ
Ablativemantrāntāt mantrāntābhyām mantrāntebhyaḥ
Genitivemantrāntasya mantrāntayoḥ mantrāntānām
Locativemantrānte mantrāntayoḥ mantrānteṣu

Compound mantrānta -

Adverb -mantrāntam -mantrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria