Declension table of ?mantrākṣaribhavānīsahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativemantrākṣaribhavānīsahasranāmastotram mantrākṣaribhavānīsahasranāmastotre mantrākṣaribhavānīsahasranāmastotrāṇi
Vocativemantrākṣaribhavānīsahasranāmastotra mantrākṣaribhavānīsahasranāmastotre mantrākṣaribhavānīsahasranāmastotrāṇi
Accusativemantrākṣaribhavānīsahasranāmastotram mantrākṣaribhavānīsahasranāmastotre mantrākṣaribhavānīsahasranāmastotrāṇi
Instrumentalmantrākṣaribhavānīsahasranāmastotreṇa mantrākṣaribhavānīsahasranāmastotrābhyām mantrākṣaribhavānīsahasranāmastotraiḥ
Dativemantrākṣaribhavānīsahasranāmastotrāya mantrākṣaribhavānīsahasranāmastotrābhyām mantrākṣaribhavānīsahasranāmastotrebhyaḥ
Ablativemantrākṣaribhavānīsahasranāmastotrāt mantrākṣaribhavānīsahasranāmastotrābhyām mantrākṣaribhavānīsahasranāmastotrebhyaḥ
Genitivemantrākṣaribhavānīsahasranāmastotrasya mantrākṣaribhavānīsahasranāmastotrayoḥ mantrākṣaribhavānīsahasranāmastotrāṇām
Locativemantrākṣaribhavānīsahasranāmastotre mantrākṣaribhavānīsahasranāmastotrayoḥ mantrākṣaribhavānīsahasranāmastotreṣu

Compound mantrākṣaribhavānīsahasranāmastotra -

Adverb -mantrākṣaribhavānīsahasranāmastotram -mantrākṣaribhavānīsahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria