Declension table of ?mantrāṅganāṭaka

Deva

NeuterSingularDualPlural
Nominativemantrāṅganāṭakam mantrāṅganāṭake mantrāṅganāṭakāni
Vocativemantrāṅganāṭaka mantrāṅganāṭake mantrāṅganāṭakāni
Accusativemantrāṅganāṭakam mantrāṅganāṭake mantrāṅganāṭakāni
Instrumentalmantrāṅganāṭakena mantrāṅganāṭakābhyām mantrāṅganāṭakaiḥ
Dativemantrāṅganāṭakāya mantrāṅganāṭakābhyām mantrāṅganāṭakebhyaḥ
Ablativemantrāṅganāṭakāt mantrāṅganāṭakābhyām mantrāṅganāṭakebhyaḥ
Genitivemantrāṅganāṭakasya mantrāṅganāṭakayoḥ mantrāṅganāṭakānām
Locativemantrāṅganāṭake mantrāṅganāṭakayoḥ mantrāṅganāṭakeṣu

Compound mantrāṅganāṭaka -

Adverb -mantrāṅganāṭakam -mantrāṅganāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria