Declension table of ?mantrādhirāja

Deva

MasculineSingularDualPlural
Nominativemantrādhirājaḥ mantrādhirājau mantrādhirājāḥ
Vocativemantrādhirāja mantrādhirājau mantrādhirājāḥ
Accusativemantrādhirājam mantrādhirājau mantrādhirājān
Instrumentalmantrādhirājena mantrādhirājābhyām mantrādhirājaiḥ mantrādhirājebhiḥ
Dativemantrādhirājāya mantrādhirājābhyām mantrādhirājebhyaḥ
Ablativemantrādhirājāt mantrādhirājābhyām mantrādhirājebhyaḥ
Genitivemantrādhirājasya mantrādhirājayoḥ mantrādhirājānām
Locativemantrādhirāje mantrādhirājayoḥ mantrādhirājeṣu

Compound mantrādhirāja -

Adverb -mantrādhirājam -mantrādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria