Declension table of ?manti

Deva

FeminineSingularDualPlural
Nominativemantiḥ mantī mantayaḥ
Vocativemante mantī mantayaḥ
Accusativemantim mantī mantīḥ
Instrumentalmantyā mantibhyām mantibhiḥ
Dativemantyai mantaye mantibhyām mantibhyaḥ
Ablativemantyāḥ manteḥ mantibhyām mantibhyaḥ
Genitivemantyāḥ manteḥ mantyoḥ mantīnām
Locativemantyām mantau mantyoḥ mantiṣu

Compound manti -

Adverb -manti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria