Declension table of ?manthareṣaṇa

Deva

MasculineSingularDualPlural
Nominativemanthareṣaṇaḥ manthareṣaṇau manthareṣaṇāḥ
Vocativemanthareṣaṇa manthareṣaṇau manthareṣaṇāḥ
Accusativemanthareṣaṇam manthareṣaṇau manthareṣaṇān
Instrumentalmanthareṣaṇena manthareṣaṇābhyām manthareṣaṇaiḥ manthareṣaṇebhiḥ
Dativemanthareṣaṇāya manthareṣaṇābhyām manthareṣaṇebhyaḥ
Ablativemanthareṣaṇāt manthareṣaṇābhyām manthareṣaṇebhyaḥ
Genitivemanthareṣaṇasya manthareṣaṇayoḥ manthareṣaṇānām
Locativemanthareṣaṇe manthareṣaṇayoḥ manthareṣaṇeṣu

Compound manthareṣaṇa -

Adverb -manthareṣaṇam -manthareṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria