Declension table of ?mantharatā

Deva

FeminineSingularDualPlural
Nominativemantharatā mantharate mantharatāḥ
Vocativemantharate mantharate mantharatāḥ
Accusativemantharatām mantharate mantharatāḥ
Instrumentalmantharatayā mantharatābhyām mantharatābhiḥ
Dativemantharatāyai mantharatābhyām mantharatābhyaḥ
Ablativemantharatāyāḥ mantharatābhyām mantharatābhyaḥ
Genitivemantharatāyāḥ mantharatayoḥ mantharatānām
Locativemantharatāyām mantharatayoḥ mantharatāsu

Adverb -mantharatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria