Declension table of ?mantharagāmiṇī

Deva

FeminineSingularDualPlural
Nominativemantharagāmiṇī mantharagāmiṇyau mantharagāmiṇyaḥ
Vocativemantharagāmiṇi mantharagāmiṇyau mantharagāmiṇyaḥ
Accusativemantharagāmiṇīm mantharagāmiṇyau mantharagāmiṇīḥ
Instrumentalmantharagāmiṇyā mantharagāmiṇībhyām mantharagāmiṇībhiḥ
Dativemantharagāmiṇyai mantharagāmiṇībhyām mantharagāmiṇībhyaḥ
Ablativemantharagāmiṇyāḥ mantharagāmiṇībhyām mantharagāmiṇībhyaḥ
Genitivemantharagāmiṇyāḥ mantharagāmiṇyoḥ mantharagāmiṇīnām
Locativemantharagāmiṇyām mantharagāmiṇyoḥ mantharagāmiṇīṣu

Compound mantharagāmiṇi - mantharagāmiṇī -

Adverb -mantharagāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria