Declension table of manthara

Deva

NeuterSingularDualPlural
Nominativemantharam manthare mantharāṇi
Vocativemanthara manthare mantharāṇi
Accusativemantharam manthare mantharāṇi
Instrumentalmanthareṇa mantharābhyām mantharaiḥ
Dativemantharāya mantharābhyām mantharebhyaḥ
Ablativemantharāt mantharābhyām mantharebhyaḥ
Genitivemantharasya mantharayoḥ mantharāṇām
Locativemanthare mantharayoḥ manthareṣu

Compound manthara -

Adverb -mantharam -mantharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria