Declension table of ?manthaguṇīkṛta

Deva

NeuterSingularDualPlural
Nominativemanthaguṇīkṛtam manthaguṇīkṛte manthaguṇīkṛtāni
Vocativemanthaguṇīkṛta manthaguṇīkṛte manthaguṇīkṛtāni
Accusativemanthaguṇīkṛtam manthaguṇīkṛte manthaguṇīkṛtāni
Instrumentalmanthaguṇīkṛtena manthaguṇīkṛtābhyām manthaguṇīkṛtaiḥ
Dativemanthaguṇīkṛtāya manthaguṇīkṛtābhyām manthaguṇīkṛtebhyaḥ
Ablativemanthaguṇīkṛtāt manthaguṇīkṛtābhyām manthaguṇīkṛtebhyaḥ
Genitivemanthaguṇīkṛtasya manthaguṇīkṛtayoḥ manthaguṇīkṛtānām
Locativemanthaguṇīkṛte manthaguṇīkṛtayoḥ manthaguṇīkṛteṣu

Compound manthaguṇīkṛta -

Adverb -manthaguṇīkṛtam -manthaguṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria