Declension table of ?manthaguṇīkṛta

Deva

MasculineSingularDualPlural
Nominativemanthaguṇīkṛtaḥ manthaguṇīkṛtau manthaguṇīkṛtāḥ
Vocativemanthaguṇīkṛta manthaguṇīkṛtau manthaguṇīkṛtāḥ
Accusativemanthaguṇīkṛtam manthaguṇīkṛtau manthaguṇīkṛtān
Instrumentalmanthaguṇīkṛtena manthaguṇīkṛtābhyām manthaguṇīkṛtaiḥ manthaguṇīkṛtebhiḥ
Dativemanthaguṇīkṛtāya manthaguṇīkṛtābhyām manthaguṇīkṛtebhyaḥ
Ablativemanthaguṇīkṛtāt manthaguṇīkṛtābhyām manthaguṇīkṛtebhyaḥ
Genitivemanthaguṇīkṛtasya manthaguṇīkṛtayoḥ manthaguṇīkṛtānām
Locativemanthaguṇīkṛte manthaguṇīkṛtayoḥ manthaguṇīkṛteṣu

Compound manthaguṇīkṛta -

Adverb -manthaguṇīkṛtam -manthaguṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria