Declension table of ?manthadaṇḍīkṛtā

Deva

FeminineSingularDualPlural
Nominativemanthadaṇḍīkṛtā manthadaṇḍīkṛte manthadaṇḍīkṛtāḥ
Vocativemanthadaṇḍīkṛte manthadaṇḍīkṛte manthadaṇḍīkṛtāḥ
Accusativemanthadaṇḍīkṛtām manthadaṇḍīkṛte manthadaṇḍīkṛtāḥ
Instrumentalmanthadaṇḍīkṛtayā manthadaṇḍīkṛtābhyām manthadaṇḍīkṛtābhiḥ
Dativemanthadaṇḍīkṛtāyai manthadaṇḍīkṛtābhyām manthadaṇḍīkṛtābhyaḥ
Ablativemanthadaṇḍīkṛtāyāḥ manthadaṇḍīkṛtābhyām manthadaṇḍīkṛtābhyaḥ
Genitivemanthadaṇḍīkṛtāyāḥ manthadaṇḍīkṛtayoḥ manthadaṇḍīkṛtānām
Locativemanthadaṇḍīkṛtāyām manthadaṇḍīkṛtayoḥ manthadaṇḍīkṛtāsu

Adverb -manthadaṇḍīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria