Declension table of ?manthadaṇḍa

Deva

MasculineSingularDualPlural
Nominativemanthadaṇḍaḥ manthadaṇḍau manthadaṇḍāḥ
Vocativemanthadaṇḍa manthadaṇḍau manthadaṇḍāḥ
Accusativemanthadaṇḍam manthadaṇḍau manthadaṇḍān
Instrumentalmanthadaṇḍena manthadaṇḍābhyām manthadaṇḍaiḥ manthadaṇḍebhiḥ
Dativemanthadaṇḍāya manthadaṇḍābhyām manthadaṇḍebhyaḥ
Ablativemanthadaṇḍāt manthadaṇḍābhyām manthadaṇḍebhyaḥ
Genitivemanthadaṇḍasya manthadaṇḍayoḥ manthadaṇḍānām
Locativemanthadaṇḍe manthadaṇḍayoḥ manthadaṇḍeṣu

Compound manthadaṇḍa -

Adverb -manthadaṇḍam -manthadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria