Declension table of manthāna

Deva

MasculineSingularDualPlural
Nominativemanthānaḥ manthānau manthānāḥ
Vocativemanthāna manthānau manthānāḥ
Accusativemanthānam manthānau manthānān
Instrumentalmanthānena manthānābhyām manthānaiḥ manthānebhiḥ
Dativemanthānāya manthānābhyām manthānebhyaḥ
Ablativemanthānāt manthānābhyām manthānebhyaḥ
Genitivemanthānasya manthānayoḥ manthānānām
Locativemanthāne manthānayoḥ manthāneṣu

Compound manthāna -

Adverb -manthānam -manthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria