Declension table of mantha

Deva

NeuterSingularDualPlural
Nominativemantham manthe manthāni
Vocativemantha manthe manthāni
Accusativemantham manthe manthāni
Instrumentalmanthena manthābhyām manthaiḥ
Dativemanthāya manthābhyām manthebhyaḥ
Ablativemanthāt manthābhyām manthebhyaḥ
Genitivemanthasya manthayoḥ manthānām
Locativemanthe manthayoḥ mantheṣu

Compound mantha -

Adverb -mantham -manthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria