Declension table of ?manovyathā

Deva

FeminineSingularDualPlural
Nominativemanovyathā manovyathe manovyathāḥ
Vocativemanovyathe manovyathe manovyathāḥ
Accusativemanovyathām manovyathe manovyathāḥ
Instrumentalmanovyathayā manovyathābhyām manovyathābhiḥ
Dativemanovyathāyai manovyathābhyām manovyathābhyaḥ
Ablativemanovyathāyāḥ manovyathābhyām manovyathābhyaḥ
Genitivemanovyathāyāḥ manovyathayoḥ manovyathānām
Locativemanovyathāyām manovyathayoḥ manovyathāsu

Adverb -manovyatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria