Declension table of ?manoviruddha

Deva

MasculineSingularDualPlural
Nominativemanoviruddhaḥ manoviruddhau manoviruddhāḥ
Vocativemanoviruddha manoviruddhau manoviruddhāḥ
Accusativemanoviruddham manoviruddhau manoviruddhān
Instrumentalmanoviruddhena manoviruddhābhyām manoviruddhaiḥ manoviruddhebhiḥ
Dativemanoviruddhāya manoviruddhābhyām manoviruddhebhyaḥ
Ablativemanoviruddhāt manoviruddhābhyām manoviruddhebhyaḥ
Genitivemanoviruddhasya manoviruddhayoḥ manoviruddhānām
Locativemanoviruddhe manoviruddhayoḥ manoviruddheṣu

Compound manoviruddha -

Adverb -manoviruddham -manoviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria