Declension table of ?manovatī

Deva

FeminineSingularDualPlural
Nominativemanovatī manovatyau manovatyaḥ
Vocativemanovati manovatyau manovatyaḥ
Accusativemanovatīm manovatyau manovatīḥ
Instrumentalmanovatyā manovatībhyām manovatībhiḥ
Dativemanovatyai manovatībhyām manovatībhyaḥ
Ablativemanovatyāḥ manovatībhyām manovatībhyaḥ
Genitivemanovatyāḥ manovatyoḥ manovatīnām
Locativemanovatyām manovatyoḥ manovatīṣu

Compound manovati - manovatī -

Adverb -manovati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria