Declension table of ?manovallabhā

Deva

FeminineSingularDualPlural
Nominativemanovallabhā manovallabhe manovallabhāḥ
Vocativemanovallabhe manovallabhe manovallabhāḥ
Accusativemanovallabhām manovallabhe manovallabhāḥ
Instrumentalmanovallabhayā manovallabhābhyām manovallabhābhiḥ
Dativemanovallabhāyai manovallabhābhyām manovallabhābhyaḥ
Ablativemanovallabhāyāḥ manovallabhābhyām manovallabhābhyaḥ
Genitivemanovallabhāyāḥ manovallabhayoḥ manovallabhānām
Locativemanovallabhāyām manovallabhayoḥ manovallabhāsu

Adverb -manovallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria