Declension table of ?manovāñchita

Deva

NeuterSingularDualPlural
Nominativemanovāñchitam manovāñchite manovāñchitāni
Vocativemanovāñchita manovāñchite manovāñchitāni
Accusativemanovāñchitam manovāñchite manovāñchitāni
Instrumentalmanovāñchitena manovāñchitābhyām manovāñchitaiḥ
Dativemanovāñchitāya manovāñchitābhyām manovāñchitebhyaḥ
Ablativemanovāñchitāt manovāñchitābhyām manovāñchitebhyaḥ
Genitivemanovāñchitasya manovāñchitayoḥ manovāñchitānām
Locativemanovāñchite manovāñchitayoḥ manovāñchiteṣu

Compound manovāñchita -

Adverb -manovāñchitam -manovāñchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria