Declension table of ?manovāñchā

Deva

FeminineSingularDualPlural
Nominativemanovāñchā manovāñche manovāñchāḥ
Vocativemanovāñche manovāñche manovāñchāḥ
Accusativemanovāñchām manovāñche manovāñchāḥ
Instrumentalmanovāñchayā manovāñchābhyām manovāñchābhiḥ
Dativemanovāñchāyai manovāñchābhyām manovāñchābhyaḥ
Ablativemanovāñchāyāḥ manovāñchābhyām manovāñchābhyaḥ
Genitivemanovāñchāyāḥ manovāñchayoḥ manovāñchānām
Locativemanovāñchāyām manovāñchayoḥ manovāñchāsu

Adverb -manovāñcham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria