Declension table of ?manovāta

Deva

MasculineSingularDualPlural
Nominativemanovātaḥ manovātau manovātāḥ
Vocativemanovāta manovātau manovātāḥ
Accusativemanovātam manovātau manovātān
Instrumentalmanovātena manovātābhyām manovātaiḥ manovātebhiḥ
Dativemanovātāya manovātābhyām manovātebhyaḥ
Ablativemanovātāt manovātābhyām manovātebhyaḥ
Genitivemanovātasya manovātayoḥ manovātānām
Locativemanovāte manovātayoḥ manovāteṣu

Compound manovāta -

Adverb -manovātam -manovātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria