Declension table of ?manovāda

Deva

MasculineSingularDualPlural
Nominativemanovādaḥ manovādau manovādāḥ
Vocativemanovāda manovādau manovādāḥ
Accusativemanovādam manovādau manovādān
Instrumentalmanovādena manovādābhyām manovādaiḥ manovādebhiḥ
Dativemanovādāya manovādābhyām manovādebhyaḥ
Ablativemanovādāt manovādābhyām manovādebhyaḥ
Genitivemanovādasya manovādayoḥ manovādānām
Locativemanovāde manovādayoḥ manovādeṣu

Compound manovāda -

Adverb -manovādam -manovādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria